B 114-12 Praṇavakalpa
Manuscript culture infobox
Filmed in: B 114/12
Title: Praṇavakalpa
Dimensions: 25 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2288
Remarks: as Skandapurāṇa; = B 237/23
Reel No. B 114/12
Title Praṇavakalpa
Remarks ascribed to Skandapurāṇa
Subject Tantra, Purāṇa
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State complete
Size 25 x 11 cm
Folios 35
Lines per Folio 7
Foliation figures in top and bottom margins of the verso
Place of Deposit NAK
Accession No. 5-2288
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
satrāṃte naimiśāraṇye śaunakasya mahīyasaḥ
āsīnaṃ muniśārddūlaṃ sūtaṃ paurāṇikottamaṃ | 1 |
samāgatya parīvṛttya śaunakādyā maharṣayaḥ ||
yatheṣṭāḥ satkathāḥ puṇyāḥ paryapṛchan mu[[mu]]kṣayā || 2 ||
maṃtrān prasaṃjayaṃs tatra śaunakaḥ pratyabhāṣata ||
śaunaka uvāca ||
sūta sūta mahāprājña vyāsaśiṣya mahāmate || 3 ||
śrutāḥ purāṇasaṃsiddhāḥ maṃtrā gopyāś ca tatkathāḥ |
kṛṣṇadvaipāyanād viṣṇos tatkaṭākṣas tvayi prabho || 4 ||
ajñātaṃ tava nā[[sty eva ta]]smāt paurāṇikottama ||
saptakoṭimahāmaṃtrāḥ sāṃgopāṃga (!) jayaṃti vai || 5 || (fol. 1v1–6)
End
maṃgalaṃ jagatāṃ nātha namanaṃ viśvapālaka ||
ārādhanaṃ kariṣyāmi tava nānyasya kasya cit || 93 ||
yasya kasya svarūpāya jagadrūpāya te namaḥ ||
mahādevāya devāya namaüktiṃ vidhema te || 94 ||
sarveśvarāya sarvāya aciṃtyavibhavāya ca ||
aviciṃtyamahimne te jagaddhātre namo namaḥ 95 ||
sūta u°° ||
prāptaye sarvavidyānāṃ labdhaye sarvasaṃpadāṃ ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ || 96 ||
kṛtaye sarvavidyānāṃ saṃtate paryavāptaye ||
labdhaye sarvakāmānāṃ nigrahānugrahau kṛte || 97 ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ ||
labdhaye sarvatapasāṃ vedānāṃ paryavāptaye || 98 || (fol. 35r4–35v4)
Colophon
iti śrīskandapurāṇe [[vaiṣṇavasaṃhitāyāṃ maṃtraprastāve]] praṇavakalpe paṃcamo dhyāyaḥ || 5 ||
vāsudeveṃdrayatināṃ prītyarthaṃ śi[[va]]tuṣṭaye
mayā praṇavakalpo yaṃ yathāmati vikāsitaḥ ||
iti śrīmatparamahaṃsaparivrājakācārya<ref name="ftn1">The text beginning vāsudeveṃdra° has been crossed out; six more akṣaras after °cārya which are inked over cannot be read. A new colophon with a later hand reads: || iti praṇavakalpaḥ samāptaḥ ||.</ref> (fol. 35v4–7) <references/>
Microfilm Details
Reel No. B 114/12
Exposures 38
Used Copy Berlin
Type of Film negative
Remarks retake on/of B 237/23
Catalogued by DA
Date 15-08-2005
<references/>