B 114-12 Praṇavakalpa

Manuscript culture infobox

Filmed in: B 114/12
Title: Praṇavakalpa
Dimensions: 25 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2288
Remarks: as Skandapurāṇa; = B 237/23

Reel No. B 114/12

Title Praṇavakalpa

Remarks ascribed to Skandapurāṇa

Subject Tantra, Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 25 x 11 cm

Folios 35

Lines per Folio 7

Foliation figures in top and bottom margins of the verso

Place of Deposit NAK

Accession No. 5-2288

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

satrāṃte naimiśāraṇye śaunakasya mahīyasaḥ
āsīnaṃ muniśārddūlaṃ sūtaṃ paurāṇikottamaṃ | 1 |
samāgatya parīvṛttya śaunakādyā maharṣayaḥ ||
yatheṣṭāḥ satkathāḥ puṇyāḥ paryapṛchan mu[[mu]]kṣayā || 2 ||
maṃtrān prasaṃjayaṃs tatra śaunakaḥ pratyabhāṣata ||

śaunaka uvāca ||

sūta sūta mahāprājña vyāsaśiṣya mahāmate || 3 ||
śrutāḥ purāṇasaṃsiddhāḥ maṃtrā gopyāś ca tatkathāḥ |
kṛṣṇadvaipāyanād viṣṇos tatkaṭākṣas tvayi prabho || 4 ||
ajñātaṃ tava nā[[sty eva ta]]smāt paurāṇikottama ||
saptakoṭimahāmaṃtrāḥ sāṃgopāṃga (!) jayaṃti vai || 5 || (fol. 1v1–6)

End

maṃgalaṃ jagatāṃ nātha namanaṃ viśvapālaka ||
ārādhanaṃ kariṣyāmi tava nānyasya kasya cit || 93 ||
yasya kasya svarūpāya jagadrūpāya te namaḥ ||
mahādevāya devāya namaüktiṃ vidhema te || 94 ||
sarveśvarāya sarvāya aciṃtyavibhavāya ca ||
aviciṃtyamahimne te jagaddhātre namo namaḥ 95 ||

sūta u°° ||

prāptaye sarvavidyānāṃ labdhaye sarvasaṃpadāṃ ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ || 96 ||
kṛtaye sarvavidyānāṃ saṃtate paryavāptaye ||
labdhaye sarvakāmānāṃ nigrahānugrahau kṛte || 97 ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ ||
labdhaye sarvatapasāṃ vedānāṃ paryavāptaye || 98 || (fol. 35r4–35v4)

Colophon

iti śrīskandapurāṇe [[vaiṣṇavasaṃhitāyāṃ maṃtraprastāve]] praṇavakalpe paṃcamo dhyāyaḥ || 5 ||

vāsudeveṃdrayatināṃ prītyarthaṃ śi[[va]]tuṣṭaye
mayā praṇavakalpo yaṃ yathāmati vikāsitaḥ ||

iti śrīmatparamahaṃsaparivrājakācārya<ref name="ftn1">The text beginning vāsudeveṃdra° has been crossed out; six more akṣaras after °cārya which are inked over cannot be read. A new colophon with a later hand reads: || iti praṇavakalpaḥ samāptaḥ ||.</ref> (fol. 35v4–7) <references/>

Microfilm Details

Reel No. B 114/12

Exposures 38

Used Copy Berlin

Type of Film negative

Remarks retake on/of B 237/23

Catalogued by DA

Date 15-08-2005


<references/>